Magazine Culture

Vijnana Bhairava 142 152 The True Practice

Publié le 21 novembre 2020 par Anargala
Vijnana Bhairava 142 152 The True Practice

 The true tantric practice :

śrī devī uvāca |

idaṃ yadi vapur deva parāyāś ca maheśvara || 142 ||

evamuktavyavasthāyāṃ japyate ko japaś ca kaḥ |

dhyāyate ko mahānātha pūjyate kaś ca tṛpyati || 143 ||

hūyate kasya vā homo yāgaḥ kasya ca kiṃ katham |

śrī bhairava uvāca |

eṣātra prakriyā bāhyā sthūleṣv eva mṛgekṣaṇe || 144 ||

bhūyo bhūyaḥ pare bhāve bhāvanā bhāvyate hi yā |

japaḥ so 'tra svayaṃ nādo mantrātmā japya īdṛśaḥ || 145 ||

dhyānaṃ hi niścalā buddhir nirākārā nirāśrayā |

na tu dhyānaṃ śarīrākṣimukhahastādikalpanā || 146 ||

pūjā nāma na puṣpādyair yā matiḥ kriyate dṛḍhā |

nirvikalpe mahāvyomni sā pūjā hy ādarāl layaḥ || 147 ||

atraikatamayuktisthe yotpadyeta dinād dinam |

bharitākāratā sātra tṛptir atyantapūrṇatā || 148 ||

mahāśūnyālaye vahnau bhūtākṣaviṣayādikam |

hūyate manasā sārdhaṃ sa homaś cetanāsrucā || 149 ||

yāgo 'tra parameśāni tuṣṭir ānandalakṣaṇā |

kṣapaṇāt sarvapāpānāṃ trāṇāt sarvasya pārvati || 150 ||

rudraśaktisamāveśas tat kṣetram bhāvanā parā |

anyathā tasya tattvasya kā pūjā kāś ca tṛpyati || 151 ||

svatantrānandacinmātrasāraḥ svātmā hi sarvataḥ |

āveśanaṃ tatsvarūpe svātmanaḥ snānam īritam || 152 ||



Retour à La Une de Logo Paperblog

A propos de l’auteur


Anargala 10656 partages Voir son profil
Voir son blog

l'auteur n'a pas encore renseigné son compte l'auteur n'a pas encore renseigné son compte

Magazine