Magazine Bien-être

Conférence de Swami Yogananda Sarasvati sur Le florilère du Nirvana de Shankara

Publié le 27 avril 2014 par Joseleroy

Au Centre de Gretz, non loin de Paris, Swami Yogananda Sarasvati fera une conférence sur Le florilère du Nirvana de Shankara

Le dimanche 04 mai à 14h30

gretz

Voir ici:

Une traduction partielle par rené Allar

(Revue Être. No 3. 1ère année. 1973)

Je ne suis ni mortel ni immortel, ni démon, ni chanteur céleste, ni génie gardien des trésors, ni spectre malfaisant; je ne suis ni homme, ni femme, ni eunuque : je suis Shiva qui est en lui-même la Lumière par excellence.

Je ne suis ni enfant, ni jeune homme, ni vieillard; je n’appartiens à aucune caste ; je ne suis ni étudiant, ni maître de maison, ni anacho­rète ni ascète au renoncement total : je suis Shiva, qui est l’unique cause de la naissance et de la destruction du monde.

Je ne suis ni méditant, ni allant, ni marchant, ni agissant, ni jouis­sant, ni délivré. De même que je suis (en apparence) essentiellement différencié par l’activité mentale, je suis (véritablement) Shiva qui éclaire cette activité.

Ce qui comprend l’intérieur et l’extérieur, ce qui est éternellement pur, la masse Être-Conscience-Béatitude immuablement une, ce dont la manifestation grossière et subtile reçoit sa lumière, ce qui produit cette manifestation, je suis vraiment Cela.

Ce qui épouvante le Temps et la Mort, ce qui cause le jeu de la pensée, de l’intellect et des sens, ce d’où provient la Lumière désignée sous les noms de Hari, Brahmâ, Rudra, Indra et autres dieux, je suis vraiment Cela.

Ce qui semblable à l’espace s’étend partout et qui, calme et sans forme, est la clarté par excellence, ce qu’il y a de plus désirable, ce qui, sans commencement et sans fin, est la chose suprême appelée Shankara*, ce qui doit être perçu à l’intérieur, je suis vraiment Cela.

Traduit du sanscrit par R. A

Le texte en devanagari

  • nirvāṇamañjarī

    ahaṁ nāmaro naiva martyo na daityo
    na gandharvayakśaḥ piśācaprabhedaḥ |
    pumānnaiva na strī tathā naiva ṣaṇḍaḥ
    prakṛṣṭaḥ prakāśasvarūpaḥ śivo'ham || 1||
    ahaṁ naiva bālo yuvā naiva vṛddho
    na varṇī na ca brahmacārī gṛhasthaḥ |
    vanastho'pi nāhaṁ na saṁnyastadharmā
    jagajjanmanāśaikahetuḥ śivo'ham || 2||
    ahaṁ naiva meyastirobhūtamāyā
    tathaivekśituṁ māṁ pṛthaṅnāstyupāyaḥ |
    samāśliṣṭakāyatrayo'pyadvitīyaḥ
    sadātīndriyaḥ sarvarūpaḥ śivo'ham || 3||
    ahaṁ naiva mantā na gantā na vaktā
    na kartā na bhoktā na muktāśramasthaḥ |
    yathāhaṁ manovṛttibhedasvarūpa-
    stathā sarvavṛttipradīpaḥ śivo'ham || 4||
    na me lokayātrāpravāhapravṛtti-
    rna me bandhabuddhyā durīhānivṛttiḥ |
    pravṛttirnivṛttyāsya cittasya vṛtti-
    ryatastanvahaṁ tatsvarūpaḥ śivo'ham || 5||
    nidānaṁ yadajñānakāryasya kāryaṁ
    vinā yasya sattvaṁ svato naiva bhāti |
    yadādyantamadhyāntarālāntarāla-
    prakāśātmakaṁ syāttadevāhamasmi || 6||
    yato'haṁ na buddhirna me kāryasiddhi-
    ryato nāhamaṅgaṁ na me liṅgabhaṅgam |
    hṛdākāśavartī gatāṅgatrayārtiḥ
    sadā saccidānandamūrtiḥ śivo'ham || 7||
    yadāsīdvilāsādvikāraṁ jagadya-
    dvikarāśrayaṁ nādvitīyatvataḥ syāt |
    manobuddhicittāhamākāravṛtti-
    pravṛttiryataḥ syāttadevāhamasmi || 8||
    yadantarbahirvyāpakaṁ nityaśuddhaṁ
    yadekaṁ sadā saccidānandakandam |
    yataḥ sthūlasūkśmaprapañcasya bhānaṁ
    yatastatprasūtistadevāhamasmi || 9||
    yadarkenduvidyutprabhājālamālā-
    vilāsāspadaṁ yatsvabhedādiśūnyam |
    samastaṁ jagadyasya pādātmakaṁ syā-
    dyataḥ śaktibhānaṁ tadevāhamasmi || 10||
    yataḥ kālamṛtyurbibheti prakāmaṁ
    yataścittabuddhīndriyāṇāṁ vilāsaḥ |
    haribrahmarudrendracandrādināma-
    prakāśo yataḥ syāttadevāhamasmi || 11||
    yadākāśavatsarvagaṁ śāntarūpaṁ
    paraṁ jyotirākāraśūnyaṁ vareṇyam |
    yadādyantaśūnyaṁ paraṁ śaṅkarākhyaṁ
    yadantarvibhāvyaṁ tadevāhamasmi || 12||
    iti śrīmatparamahaṁsaparivrājakācāryasya
    śrīgovindabhagavatpūjyapādaśiṣyasya
    śrīmacchaṅkarabhagavatpāda kṛtau
    nirvāṇamañjarī saṁpūrṇā ||
    


Retour à La Une de Logo Paperblog

A propos de l’auteur


Joseleroy 216084 partages Voir son profil
Voir son blog

l'auteur n'a pas encore renseigné son compte l'auteur n'a pas encore renseigné son compte

Dossiers Paperblog

Magazines