Magazine Culture

La méditation du vide absolu

Publié le 10 mai 2020 par Anargala
La méditation du vide absolu

Les Nishvâsa-kârikâ sont l'un des plus ancien tantras. Dans le chapitre 21 de sa "section sur la connaissance", on trouve cette méditation du vide décrite en sept versets :

niśreyanna ca dātavyaṃ jñānannāsti ataḥ param |
anādinidhanābhāvadurlakṣaṃ śūnyabhāvanā || 10 ||
tasmātsarvaprayatnena bhāvābhāvena lakṣayet |
tenedaṃ jñātaṃ suśroṇiryasya bhāvena matsthitiḥ || 11 ||
abhāvarakṣaṇārthāya bhāvajalpe mayā kṛtaḥ |
abhāvasya parityāgī bhāvopagatacetasaḥ || 12 ||
tāvadbhramati saṃsāre yadā bhāvanna vindati |
śrutismṛtyartha vākyaiśca kāvyālaṅkāraśobhanaiḥ || 13 ||
cintayā śabdaśāstrāṇāṃ saṃmūḍho yātyathogatim |
abhāvaśśūnyatāṃ yāti śūnyañcābhāva ucyate || 14 ||
abhāvo mokṣa ityukto bandhanaṃ bhāvakalpanā |
abhāvena sadā śūnye mano niścalatāṃ gatam || 15 ||
tato nirvāṇago dehī nilayaṃ yātyanāmaye || 15 1/2 ||
apadapadamagamyaṃ śuddhanirvāṇaśūnya-
muparivitatavyomaṃ vyāpinañcintayāmi |
yenābhyastasaśūnyanna punariha naro jāyate garbhavā *? 
sañcchinnaṃ pāśajālaṃ prakṛti viramate sṛṣṭibhāve nivṛttaḥ || 16 1/2 ||
ekāntaṃ śūnyabhūtaṃ paśukalarahitaṃ paśya nirvāṇaśūnya-
nnirmuktāśeṣabandhaiḥ kathitamihapadaṃ paśya nirvāṇabandhaiḥ |
idaṃ śūnyamidaṃ śūnyaṃ śūnyācchūnyaṃ parāparam |
śūnyādapi ca yacchūnyantacchūnyantu nirāmayam || 17 1/2 ||
"Le non-être (abhâva) est la délivrance".Idée critiquée et méditation condamnée dans Spandakârikâ, 12.

Retour à La Une de Logo Paperblog

A propos de l’auteur


Anargala 10656 partages Voir son profil
Voir son blog

l'auteur n'a pas encore renseigné son compte l'auteur n'a pas encore renseigné son compte

Magazine